0 of 10 Questions completed
Questions:
You have already completed the quiz before. Hence you can not start it again.
Quiz is loading…
You must sign in or sign up to start the quiz.
You must first complete the following:
0 of 10 Questions answered correctly
Your time:
Time has elapsed
You have reached 0 of 0 point(s), (0)
Earned Point(s): 0 of 0, (0)
0 Essay(s) Pending (Possible Point(s): 0)
Average score | |
Your score |
Pos. | Name | Entered on | Points | Result |
---|---|---|---|---|
Table is loading | ||||
No data available | ||||
” स्तम्भं शैत्यं च तोदं च जनयत्यनवसि्थतम् “- यह किस व्याधि का लक्षण है?
“Stambham shaityam cha todam cha janyatyanavasthitam” this is symptom of which vyādhi
” दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम् ” – यह किस सन्दर्भ मे कहा गया है?
“Doshāh pravriddhah svam lingam darshyanti yathābalam” this has been said in context of
” निद्रांं तन्द्रां प्रलापं च ह्रद्रोगं गात्रगौरवम् । नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः ” – यह किस व्याधि का लक्षण है?
“Nidrām tandrām pralāpam cha hridrogam gātragauravam. Nakhādīnām cha pītatvam shthīvanam kaphapittayoh” this is symptom of which disease
वृद्ध हुए दोषों के कितने भेद है?
Types of Vriddha dosha are
त्रिदोष मे युगपत् वृद्धि और क्षय के कितने भेद है?
Types of yugapata vriddhi and kshaya in tridosha are
द्वन्द्वज दोषोंं के कितने भेद है?
Types of Dvandvaja dosha are
” हल्लासमास्यस्त्रवणं दूयनं पाण्डुतां मदम् । विरेकस्य च वैषम्यं वैषम्यमनलस्य “- यह किस व्याधि का लक्षण है?
“Hrillāsamāsyasravanam dūyanam pāndutām madam. Virekasya cha vaishamyam vaishamyamanalasya” this is symptom of which vyādhi
” गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम् । नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च ” – यह किस व्याधि का लक्षण है?
“Gaurava Mrudutāmagnerbhaktāshruddhām Pravepanam| Nakhādīnām cha Shuklārunavarjo Gātrapārushyameva cha” is the lakshana of which disease
“प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणाः क्षये । स्थानादादाय गात्रेषु यत्र यत्र विसर्पति ।। ” – यह श्लोक किस सन्दर्भ मे आया है?
“Prakritistham yadā pittam mārutah shleshmanāh kshaye. Sthānādādāya gātreshu yatra yatra visarpati” This shloka has come in context of
“प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणाः क्षये । स्थानादादाय गात्रेषु यत्र यत्र विसर्पति ।। “- इस श्लोक का रेफेरेंस बताये?
“Prakritistham yadā pittam mārutah shleshmanāh kshaye. Sthānādādāya gātreshu yatra yatra visarpati” find the correct reference